A 897-22 (Taittirīyabrāhmaṇa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 897/22
Title: [Taittirīyabrāhmaṇa]
Dimensions: 26.3 x 11.9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/3537
Remarks:
Reel No. A 897-22 Inventory No. 74873
Title Taittirīyabrāhmaṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.3 x 11.9 cm
Folios 5
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: brā. tṛ. and śiva
Place of Deposit NAK
Accession No. 5/3537
Manuscript Features
Excerpts
Beginning
hari oṃ saṃjñānaṃ vijñānaṃ prajñānaṃ jānad abhijānat | saṃkalpamānaṃ prakalpamānam upakalpamā(2)nam upaklṛptaṃ klṛptaṃ | śreyovasīya āyat saṃbhūtaṃ bhūtaṃ | citraḥ ketuḥ prabhānābhāṃnta saṃbhān | jyotiṣṃāṃ gun(3)s tejasvān ātapa guns tapan-nabhitapan | rocano rocamānaḥ śobhanaḥ śobhamānaḥ kalyāṇaḥ | darśā dṛṣṭā darśa(4)nā viṣvarūpā sudarśanā |(!) (exp.1:1–4)
End
ojosi sahosi | balam asi bhrājosi devānāṃ(8) dhāmāmṛtaṃ | amartyas tapojāḥ | tvayīdam aṃtaḥ | viśvaṃ yakṣaṃ viṣvaṃ bhūtaṃ viśva gūñ subhūtaṃ | viśvasya bharttā viśvasya(9) janayitā | taṃ tvoyadadhe kāmadugh makṣitaṃ | prajāºº | tayāºº | 21 | lokas tapas tejaḥ samudra āpaḥ pṛthivy agni(10)r aṃtarikṣa vāyur dyaur ādityaś caṃdramā nakṣatrāṇi saṃvatsarajña tavo māsā ardhamāsā ahorātre paurṇamāsīrāḍasyojosye kavi gūñ śatiḥ (!) || || (exp.6:7–10))
Colophon
Microfilm Details
Reel No. A 897/22
Date of Filming 09-07-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 31-05-2005
Bibliography