A 897-22 (Taittirīyabrāhmaṇa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/22
Title: [Taittirīyabrāhmaṇa]
Dimensions: 26.3 x 11.9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/3537
Remarks:


Reel No. A 897-22 Inventory No. 74873

Title Taittirīyabrāhmaṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.3 x 11.9 cm

Folios 5

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: brā. tṛ. and śiva

Place of Deposit NAK

Accession No. 5/3537

Manuscript Features

Excerpts

Beginning

hari oṃ saṃjñānaṃ vijñānaṃ prajñānaṃ jānad abhijānat | saṃkalpamānaṃ prakalpamānam upakalpamā(2)nam upaklṛptaṃ klṛptaṃ | śreyovasīya āyat saṃbhūtaṃ bhūtaṃ | citraḥ ketuḥ prabhānābhāṃnta saṃbhān | jyotiṣṃāṃ gun(3)s tejasvān ātapa guns tapan-nabhitapan | rocano rocamānaḥ śobhanaḥ śobhamānaḥ kalyāṇaḥ | darśā dṛṣṭā darśa(4)nā viṣvarūpā sudarśanā |(!) (exp.1:1–4)

End

ojosi sahosi | balam asi bhrājosi devānāṃ(8) dhāmāmṛtaṃ | amartyas tapojāḥ | tvayīdam aṃtaḥ | viśvaṃ yakṣaṃ viṣvaṃ bhūtaṃ viśva gūñ subhūtaṃ | viśvasya bharttā viśvasya(9) janayitā | taṃ tvoyadadhe kāmadugh makṣitaṃ | prajāºº | tayāºº | 21 | lokas tapas tejaḥ samudra āpaḥ pṛthivy agni(10)r aṃtarikṣa vāyur dyaur ādityaś caṃdramā nakṣatrāṇi saṃvatsarajña tavo māsā ardhamāsā ahorātre paurṇamāsīrāḍasyojosye kavi gūñ śatiḥ (!) || || (exp.6:7–10))

Colophon

Microfilm Details

Reel No. A 897/22

Date of Filming 09-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-05-2005

Bibliography